Nagula Chavithi 2022 Date, Tithi Time, Puja Muhurat, Mantra

Nagula Chavithi is observed on the fourth day after Deepavali Amavasya during Kartik month. It is a festival to worship Nag Devatas. The puja is observed by married women for the wellbeing of their children.

Nagula Chavithi is a major festival in Andhra Pradesh and some parts of Karnataka.

Nagula Chavithi 2022 Date: October 28, Friday.

Tithi Begins: 10:33 AM on Oct 28, 2022.

Tithi Ends: 08:13 AM on Oct 29, 2022.

Nagula Chavithi Puja Muhurat: 10:50 AM to 01:09 PM.

Nagula Chavithi Puja Mantra:

सर्वे नागाः प्रीयन्तां मे ये केचित् पृथ्वीतले।
ये च हेलिमरीचिस्था येऽन्तरे दिवि संस्थिताः॥
ये नदीषु महानागा ये सरस्वतिगामिनः।
ये च वापीतडगेषु तेषु सर्वेषु वै नमः॥

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम्।
शङ्ख पालं धृतराष्ट्रं तक्षकं कालियं तथा॥
एतानि नव नामानि नागानां च महात्मनाम्।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत्॥

It is believed that any Puja offered to snakes would reach to the serpent Gods. People worship snakes on the day as representative of serpents Gods.

Also Read

Comments are closed.